Bhadracarīpraṇidhānastotram

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

भद्रचरीप्रणिधानस्तोत्रम्

bhadracarīpraṇidhānastotram



atha khalu samantabhadro bodhisattvo mahāsattvaḥ evameva lokadhātuparamparānabhilāpyānabhilāpya buddhakṣetraparamāṇurajaḥsamān kalpān kalpaprasarānabhidyotyamāno bhūyasyā mātrayā gāthābhigītena praṇidhānamakārṣīt -



yāvata keci daśaddiśi loke sarvatriyadhvagatā narasiṃhāḥ |

tānahu vandami sarvi aśeṣān kāyatu vāca manena prasannaḥ || 1 ||



kṣetrarajopamakāyapramāṇaiḥ sarvajināna karomi praṇāmam |

sarvajinābhimukhena manena bhadracarīpraṇidhānabalena || 2 ||



ekarajāgri rajopamabuddhā buddhasutāna niṣaṇṇaku madhye |

evamaśeṣata dharmatadhātuṃ sarvadhimucyami pūrṇajinebhi || 3 ||



teṣu ca akṣayavarṇasamudrān sarvasvarāṅgasamudrarutebhiḥ |

sarvajināna guṇān bhaṇamānastān sugatān stavamī ahu sarvān || 4 ||



puṣpavarebhi ca mālyavarebhirvādyavilepanachatravarebhiḥ |

dīpavarebhi ca dhūpavarebhiḥ pūjana teṣa jināna karomi || 5 ||



vastravarebhi ca gandhavarebhiścūrṇapuṭebhi ca merusamebhiḥ |

sarvaviśiṣṭaviyūhavarebhiḥ pūjana teṣa jināna karomi || 6 ||



yā ca anuttarapūja udārā tānadhimucyami sarvajinānām |

bhadracarī adhimuktibalena vandami pūjayamī jinasarvān || 7 ||



yacca kṛtaṃ mayi pāpu bhaveyyā rāgatu dveṣatu mohavaśena |

kāyatu vāca manena tathaiva taṃ pratideśayamī ahu sarvam || 8 ||



yacca daśaddiśi puṇya jagasya śaikṣa aśaikṣapratyekajinānām |

buddhasutānatha sarvajinānāṃ taṃ anumodayamī ahu sarvam || 9 ||



ye ca daśaddiśi lokapradīpā bodhivibuddha asaṃgataprāptāḥ |

tānahu sarvi adhyeṣami nāthān cakru anuttaru vartanatāyai || 10 ||



ye'pi ca nirvṛti darśitukāmāstānabhiyācami prāñjalibhūtaḥ |

kṣetrarajopamakalpa nihantu sarvajagasya hitāya sukhāya || 11 ||



vandanapūjanadeśanatāya modanadhyeṣaṇayācanatāya |

yacca śubhaṃ mayi saṃcitu kiṃcidbodhayi nāmayamī ahu sarvam || 12 ||



pūjita bhontu atītaka buddhā ye ca dhriyanti daśaddiśi loke |

ye ca anāgata te laghu bhontu pūrṇamanoratha bodhivibuddhāḥ || 13 ||



yāvata keci daśaddiśi kṣetrāste pariśuddha bhavantu udārāḥ |

bodhidrumendragatebhi jinebhirbuddhasutebhi ca bhontu prapūrṇāḥ || 14 ||



yāvata keci daśaddiśi sattvāste sukhitā sada bhontu arogāḥ |

sarvajagasya ca dharmiku artho bhontu pradakṣiṇu ṛdhyatu āśāḥ || 15 ||



bodhicariṃ ca ahaṃ caramāṇo bhavi jātismaru sarvagatīṣu |

sarvasu janmasu cyutyupapattī pravrajito ahu nityu bhaveyyā || 16 ||



sarvajinānuśikṣayamāṇo bhadracariṃ paripūrayamāṇaḥ |

śīlacariṃ vimalāṃ pariśuddhāṃ nityamakhaṇḍamachidra careyam || 17 ||



devarutebhi ca nāgarutebhiryakṣakumbhāṇḍamanuṣyarutebhiḥ |

yāni ca sarvarutāni jagasya sarvaruteṣvahu deśayi dharmam || 18 ||



ye khalu pāramitāsvabhiyukto bodhiyi cittu na jātu vimuhyet |

ye'pi ca pāpaka āvaraṇāyāsteṣu parikṣayu bhotu aśeṣam || 19 ||



karmatu kleśatu mārapathāto lokagatīṣu vimuktu careyam |

padma yathā salilena aliptaḥ sūryaśaśī gaganeva asaktaḥ || 20 ||



sarvi apāyadukhāṃ praśamanto sarvajagat sukhi sthāpayamānaḥ |

sarvajagasya hitāya careyaṃ yāvata kṣetrapathā diśatāsu || 21 ||



sattvacariṃ anuvartayamānoi bodhicariṃ paripūrayamāṇaḥ |

bhadracariṃ ca prabhāvayamānaḥ sarvi anāgatakalpa careyam || 22 ||



ye ca sabhāgata mama caryāye tebhi samāgamu nityu bhaveyyā |

kāyatu vācatu cetanato cā ekacari praṇidhāna careyam || 23 ||



ye'pi ca mitrā mama hitakāmā bhadracarīya nidarśayitāraḥ |

tebhi samāgamu nityu bhaveyyā tāṃśca ahaṃ na virāgayi jātu || 24 ||



saṃmukha nityamahaṃ jina paśye buddhasutebhi parīvṛtu nāthān |

teṣu ca pūja kareyu udārāṃ sarvi anāgatakalpamakhinnaḥ || 25 ||



dhārayamāṇu jināna saddharmaṃ bodhicariṃ paridīpayamānaḥ |

bhadracariṃ ca viśodhayamānaḥ sarvi anāgatakalpa careyam || 26 ||



sarvabhaveṣu ca saṃcaramāṇaḥ puṇyatu jñānatu akṣayaprāptaḥ |

prajñaupāyasamādhivimokṣaiḥ sarvaguṇairbhavi akṣayakośaḥ || 27 ||



ekarajāgri rajopamakṣetrā tatra ca kṣetri acintiyabuddhān |

buddhasutāna niṣaṇṇaku madhye paśyiya bodhicariṃ caramāṇaḥ || 28 ||



evamaśeṣata sarvadiśāsu bālapatheṣu triyadhvapramāṇān |

buddhasamudra tha kṣetrasamudrānotari cārikakalpasamudrān || 29 ||



ekasvarāṅgasamudrarutebhiḥ sarvajināna svarāṅgaviśuddhim |

sarvajināna yathāśayaghoṣān buddhasarasvatimotari nityam || 30 ||



teṣu ca akṣayaghoṣaruteṣu sarvatriyadhvagatāna jinānām |

cakranayaṃ parivartayamāno buddhibalena ahaṃ praviśeyam || 31 ||



ekakṣaṇena anāgatasarvān kalpapraveśa ahaṃ praviśeyam |

ye'pi ca kalpa triyadhvapramāṇāstān kṣaṇakoṭipraviṣṭa careyam || 32 ||



ye ca triyadhvagatā narasiṃhāstānahu paśyiya ekakṣaṇena |

teṣu ca gocarimotari nityaṃ māyagatena vimokṣabalena || 33 ||



ye ca triyadhvasukṣetraviyūhāstānabhinirhari ekarajāgre |

evamaśeṣata sarvadiśāsu otari kṣetraviyūha jinānām || 34 ||



ye ca anāgata lokapradīpāsteṣu vibudhyana cakrapravṛttim |

nirvṛtidarśananiṣṭha praśāntiṃ sarvi ahaṃ upasaṃkrami nāthān || 35 ||



ṛddhibalena samantajavena jñānabalena samantamukhena |

caryabalena samantaguṇena maitrabalena samantagatena || 36 ||



puṇyabalena samantaśubhena jñānabalena asaṅgagatena |

prajñaupāyasamādhibalena bodhibalaṃ samudānayamānaḥ || 37 ||



karmabalaṃ pariśodhayamānaḥ kleśabalaṃ parimardayamānaḥ |

mārabalaṃ abalaṃ karamāṇaḥ pūrayi bhadracarībala sarvān || 38 ||



kṣetrasamudra viśodhayamānaḥ sattvasamudra vimocayamānaḥ |

dharmasamudra vipaśyayamāno jñānasamudra vigāhayamānaḥ || 39 ||



caryasamudra viśodhayamānaḥ praṇidhisamudra prapūrayamāṇaḥ |

buddhasamudra prapūjayamānaḥ kalpasamudra careyamakhinnaḥ || 40 ||



ye ca triyadhvagatāna jinānāṃ bodhicaripraṇidhānaviśeṣāḥ |

tānahu pūrayi sarvi aśeṣāt bhadracarīya bibudhyiya bodhim || 41 ||



jyeṣṭhaku yaḥ sutu sarvajinānāṃ yasya ca nāma samantatabhadraḥ |

tasya vidusya sabhāgacarīye nāmayamī kuśalaṃ imu sarvam || 42 ||



kāyatu vāca manasya viśuddhiścaryaviśuddhyatha kṣetraviśuddhiḥ |

yādṛśanāmana bhadravidusya tādṛśa bhotu samaṃ mama tena || 43 ||



bhadracarīya samantaśubhāye mañjuśiripraṇidhāna careyam |

sarvi anāgata kalpamakhinnaḥ pūrayi tāṃ kriya sarvi aśeṣām || 44 ||



no ca pramāṇu bhaveyya carīye no ca pramāṇu bhaveyya guṇānām |

apramāṇu cariyāya sthihitvā jānami sarvi vikurvitu teṣām || 45 ||



yāvata niṣṭha nabhasya bhaveyyā sattva aśeṣata niṣṭha tathaiva |

karmatu kleśatu yāvata niṣṭhā tāvata niṣṭha mama praṇidhānam || 46 ||



ye ca daśaddiśi kṣetra anantā ratnaalaṃkṛtu dadyu jinānām |

divya ca mānuṣa saukhyaviśiṣṭāṃ kṣetrarajopama kalpa dadeyam || 47 ||



yaśca imaṃ pariṇāmanarājaṃ śrutva sakṛjjanayedadhimuktim |

bodhivarāmanuprārthayamāno agru viśiṣṭa bhavedimu puṇyam || 48 ||



varjita tena bhavanti apāyā varjita tena bhavanti kumitrāḥ |

kṣipru sa paśyati taṃ amitābhaṃ yasyimu bhadracari praṇidhānam || 49 ||



lābha sulabdha sajīvitu teṣāṃ svāgata te imu mānuṣajanma |

yādṛśu so hi samantatabhadraste'pi tathā nacireṇa bhavanti || 50 ||



pāpaka pañca anantariyāṇi yena ajñānavaśena kṛtāni |

so imu bhadracariṃ bhaṇamānaḥ kṣipru parikṣayu neti aśeṣam || 51 ||



jñānatu rūpatu lakṣaṇataśca varṇatu gotratu bhotirūpetaḥ |

tīrthikamāragaṇebhiradhṛṣyaḥ pūjitu bhoti sa sarvatriloke || 52 ||



kṣipru sa gacchati bodhidrumendraṃ gatva niṣīdati sattvahitāya |

buddhyati bodhi pravartayi cakraṃ dharṣati māru sasainyaku sarvam || 53 ||



yo imu bhadracaripraṇidhānaṃ dhārayi vācayi deśayito vā |

buddhavijānati yo'tra vipāko bodhi viśiṣṭa ma kāṅkṣa janetha || 54 ||



mañjuśirī yatha jānati śūraḥ so ca samantatabhadra tathaiva |

teṣu ahaṃ anuśikṣayamāṇo nāmayamī kuśalaṃ imu sarvam || 55 ||



sarvatriyadhvagatebhi jinebhiryā pariṇāmana varṇita agrā |

tāya ahaṃ kuśalaṃ imu sarvaṃ nāmayamī vara bhadracarīye || 56 ||



kālakriyāṃ ca ahaṃ karamāṇo āvaraṇān vinivartiya sarvān |

saṃmukha paśyiya taṃ amitābhaṃ taṃ ca sukhāvatikṣetra vrajeyam || 57 ||



tatra gatasya imi praṇidhānā āmukhi sarvi bhaveyyu samagrā |

tāṃśca ahaṃ paripūrya aśeṣān sattvahitaṃ kariyāvata loke || 58 ||



tahi jinamaṃḍali śobhaniramye padmavare rūcire upapannaḥ |

vyākaraṇaṃ ahu tatra labheyyā saṃmukhato amitābhajinasya || 59 ||



vyākaraṇaṃ pratilabhya ca tasmin nirmita koṭiśatebhiranekaiḥ |

sattvahitāni bahūnyahu kuryāṃ dikṣu daśasvapi buddhibalena || 60 ||



bhadracaripraṇidhāna paṭhitvā yatkuśalaṃ mayi saṃcitu kiṃcit |

ekakṣaṇena samṛdhyatu sarvaṃ tena jagasya śubhaṃ praṇidhānam || 61 ||



bhadracariṃ pariṇāmya yadāptaṃ puṇyamanantamatīva viśiṣṭam |

tena jagadvayasanaughanimagnaṃ yātvamitābhapuriṃ varameva || 62 ||



śrī bhadracarīprāṇidhānastotraṃ samāptam |